Original

ततो भूयो महाराज सहदेवः प्रतापवान् ।शकुनेः प्रेषयामास शरवृष्टिं दुरासदाम् ॥ ५४ ॥

Segmented

ततो भूयो महा-राज सहदेवः प्रतापवान् शकुनेः प्रेषयामास शर-वृष्टिम् दुरासदाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भूयो भूयस् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
दुरासदाम् दुरासद pos=a,g=f,c=2,n=s