Original

छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः ।ततो विद्धश्च बहुभिः सर्वमर्मसु सायकैः ॥ ५३ ॥

Segmented

छिन्न-ध्वज-धनुः-छत्त्रः सहदेवेन सौबलः ततो विद्धः च बहुभिः सर्व-मर्मसु सायकैः

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
ध्वज ध्वज pos=n,comp=y
धनुः धनुस् pos=n,comp=y
छत्त्रः छत्त्र pos=n,g=m,c=1,n=s
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
ततो ततस् pos=i
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
सायकैः सायक pos=n,g=m,c=3,n=p