Original

शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः ।छत्रं ध्वजं धनुश्चास्य छित्त्वा सिंह इवानदत् ॥ ५२ ॥

Segmented

शकुनिम् दशभिः विद्ध्वा चतुर्भिः च अस्य वाजिनः छत्रम् ध्वजम् धनुः च अस्य छित्त्वा सिंह इव अनदत्

Analysis

Word Lemma Parse
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
ध्वजम् ध्वज pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
छित्त्वा छिद् pos=vi
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan