Original

अभिगम्य तु दुर्धर्षः सहदेवो युधां पतिः ।विकृष्य बलवच्चापं क्रोधेन प्रहसन्निव ॥ ५१ ॥

Segmented

अभिगम्य तु दुर्धर्षः सहदेवो युधाम् पतिः विकृष्य बलवत् चापम् क्रोधेन प्रहसन्न् इव

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
तु तु pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
युधाम् युध् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
विकृष्य विकृष् pos=vi
बलवत् बलवत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i