Original

एवमुक्त्वा महाराज सहदेवो महाबलः ।संक्रुद्धो नरशार्दूलो वेगेनाभिजगाम ह ॥ ५० ॥

Segmented

एवम् उक्त्वा महा-राज सहदेवो महा-बलः संक्रुद्धो नर-शार्दूलः वेगेन अभिजगाम ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
अभिजगाम अभिगम् pos=v,p=3,n=s,l=lit
pos=i