Original

तेषां चापभुजोत्सृष्टा शरवृष्टिर्विशां पते ।आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः ॥ ५ ॥

Segmented

तेषाम् चाप-भुज-उत्सृष्टा शर-वृष्टिः विशाम् पते आच्छादयद् दिशः सर्वा धाराभिः इव तोयदः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
चाप चाप pos=n,comp=y
भुज भुज pos=n,comp=y
उत्सृष्टा उत्सृज् pos=va,g=f,c=1,n=s,f=part
शर शर pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आच्छादयद् आच्छादय् pos=v,p=3,n=s,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
धाराभिः धारा pos=n,g=f,c=3,n=p
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s