Original

अद्य ते विहनिष्यामि क्षुरेणोन्मथितं शिरः ।वृक्षात्फलमिवोद्धृत्य लगुडेन प्रमाथिना ॥ ४९ ॥

Segmented

अद्य ते विहनिष्यामि क्षुरेण उन्मथितम् शिरः वृक्षात् फलम् इव उद्धृत्य लगुडेन प्रमाथिना

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
विहनिष्यामि विहन् pos=v,p=1,n=s,l=lrt
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
उन्मथितम् उन्मथ् pos=va,g=n,c=2,n=s,f=part
शिरः शिरस् pos=n,g=n,c=2,n=s
वृक्षात् वृक्ष pos=n,g=m,c=5,n=s
फलम् फल pos=n,g=n,c=2,n=s
इव इव pos=i
उद्धृत्य उद्धृ pos=vi
लगुडेन लगुड pos=n,g=m,c=3,n=s
प्रमाथिना प्रमाथिन् pos=a,g=m,c=3,n=s