Original

निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा ।दुर्योधनः कुलाङ्गारः शिष्टस्त्वं तस्य मातुलः ॥ ४८ ॥

Segmented

निहताः ते दुरात्मानो ये ऽस्मान् अवहसन् पुरा दुर्योधनः कुलाङ्गारः शिष्टः त्वम् तस्य मातुलः

Analysis

Word Lemma Parse
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
दुरात्मानो दुरात्मन् pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽस्मान् मद् pos=n,g=m,c=2,n=p
अवहसन् अवहस् pos=v,p=3,n=p,l=lan
पुरा पुरा pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कुलाङ्गारः कुलाङ्गार pos=n,g=m,c=1,n=s
शिष्टः शिष् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मातुलः मातुल pos=n,g=m,c=1,n=s