Original

यत्तदा हृष्यसे मूढ ग्लहन्नक्षैः सभातले ।फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते ॥ ४७ ॥

Segmented

यत् तदा हृष्यसे मूढ ग्लहन्न् अक्षैः सभ-तले फलम् अद्य प्रपद्यस्व कर्मणः तस्य दुर्मते

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
हृष्यसे हृष् pos=v,p=2,n=s,l=lat
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
ग्लहन्न् ग्लह् pos=va,g=m,c=1,n=s,f=part
अक्षैः अक्ष pos=n,g=m,c=3,n=p
सभ सभा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
प्रपद्यस्व प्रपद् pos=v,p=2,n=s,l=lot
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
दुर्मते दुर्मति pos=a,g=m,c=8,n=s