Original

उवाच चैनं मेधावी निगृह्य स्मारयन्निव ।क्षत्रधर्मे स्थितो भूत्वा युध्यस्व पुरुषो भव ॥ ४६ ॥

Segmented

उवाच च एनम् मेधावी निगृह्य स्मारयन्न् इव क्षत्र-धर्मे स्थितो भूत्वा युध्यस्व पुरुषो भव

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
निगृह्य निग्रह् pos=vi
स्मारयन्न् स्मारय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
युध्यस्व युध् pos=v,p=2,n=s,l=lot
पुरुषो पुरुष pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot