Original

स सौबलमभिद्रुत्य गृध्रपत्रैः शिलाशितैः ।भृशमभ्यहनत्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥ ४५ ॥

Segmented

स सौबलम् अभिद्रुत्य गृध्र-पत्रैः शिला-शितैः भृशम् अभ्यहनत् क्रुद्धः तोत्त्रैः इव महा-द्विपम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सौबलम् सौबल pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
गृध्र गृध्र pos=n,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
भृशम् भृशम् pos=i
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तोत्त्रैः तोत्त्र pos=n,g=n,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्विपम् द्विप pos=n,g=m,c=2,n=s