Original

स्वमंशमवशिष्टं स संस्मृत्य शकुनिं नृप ।रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् ।अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः ॥ ४४ ॥

Segmented

स्वम् अंशम् अवशिष्टम् स संस्मृत्य शकुनिम् नृप रथेन काञ्चन-अङ्गेण सहदेवः समभ्ययात् अधिज्यम् बलवत् कृत्वा व्याक्षिपन् सु महत् धनुः

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=m,c=2,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
अवशिष्टम् अवशिष् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
संस्मृत्य संस्मृ pos=vi
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
रथेन रथ pos=n,g=m,c=3,n=s
काञ्चन काञ्चन pos=a,comp=y
अङ्गेण अङ्ग pos=n,g=m,c=3,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun
अधिज्यम् अधिज्य pos=a,g=n,c=2,n=s
बलवत् बलवत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
व्याक्षिपन् व्याक्षिप् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s