Original

ततो गान्धारकैर्गुप्तं पृष्ठैरश्वैर्जये धृतम् ।आससाद रणे यान्तं सहदेवोऽथ सौबलम् ॥ ४३ ॥

Segmented

ततो गान्धारकैः गुप्तम् पृष्ठैः अश्वैः जये धृतम् आससाद रणे यान्तम् सहदेवो ऽथ सौबलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गान्धारकैः गान्धारक pos=n,g=m,c=3,n=p
गुप्तम् गुप् pos=va,g=m,c=2,n=s,f=part
पृष्ठैः पृष्ठ pos=n,g=n,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
जये जय pos=n,g=m,c=7,n=s
धृतम् धृ pos=va,g=m,c=2,n=s,f=part
आससाद आसद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s