Original

तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् ।शरैरनेकसाहस्रैर्वारयामास संयुगे ॥ ४२ ॥

Segmented

तान् वै विमनसो दृष्ट्वा माद्री-पुत्रः प्रतापवान् शरैः अनेक-साहस्रैः वारयामास संयुगे

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
वै वै pos=i
विमनसो विमनस् pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
वारयामास वारय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s