Original

अथोत्क्रुष्टं महद्ध्यासीत्पाण्डवैर्जितकाशिभिः ।धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन् ॥ ४१ ॥

Segmented

अथ उत्क्रुष्टम् महत् हि आसीत् पाण्डवैः जित-काशिन् धार्तराष्ट्राः ततस् सर्वे प्रायशो विमुखाः अभवन्

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्क्रुष्टम् उत्क्रुष्ट pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=3,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रायशो प्रायशस् pos=i
विमुखाः विमुख pos=a,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan