Original

शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् ।दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः ॥ ४० ॥

Segmented

शक्तिम् विनिहताम् दृष्ट्वा सौबलम् च भय-अर्दितम् दुद्रुवुः तावकाः सर्वे भये जाते स सौबलाः

Analysis

Word Lemma Parse
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
विनिहताम् विनिहन् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सौबलम् सौबल pos=n,g=m,c=2,n=s
pos=i
भय भय pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
तावकाः तावक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भये भय pos=n,g=n,c=7,n=s
जाते जन् pos=va,g=n,c=7,n=s,f=part
pos=i
सौबलाः सौबल pos=n,g=m,c=1,n=p