Original

ते शूराः समरे राजन्समासाद्य परस्परम् ।विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः ।स्वर्णपुङ्खैः शिलाधौतैरा कर्णात्प्रहितैः शरैः ॥ ४ ॥

Segmented

ते शूराः समरे राजन् समासाद्य परस्परम् विव्यधुः निशितैः बाणैः कङ्क-बर्हिण-वाजितैः स्वर्ण-पुङ्खैः शिला-धौतैः आ कर्णात् प्रहितैः शरैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाजितैः वाजित pos=a,g=m,c=3,n=p
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
धौतैः धाव् pos=va,g=m,c=3,n=p,f=part
pos=i
कर्णात् कर्ण pos=n,g=m,c=5,n=s
प्रहितैः प्रहि pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p