Original

तामापतन्तीं सहसा शरैः काञ्चनभूषणैः ।त्रिधा चिच्छेद समरे सहदेवो हसन्निव ॥ ३८ ॥

Segmented

ताम् आपतन्तीम् सहसा शरैः काञ्चन-भूषणैः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहसा pos=i
शरैः शर pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p