Original

असिं दृष्ट्वा द्विधा छिन्नं प्रगृह्य महतीं गदाम् ।प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि ॥ ३६ ॥

Segmented

असिम् दृष्ट्वा द्विधा छिन्नम् प्रगृह्य महतीम् गदाम् प्राहिणोत् सहदेवाय सा मोघा न्यपतद् भुवि

Analysis

Word Lemma Parse
असिम् असि pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
द्विधा द्विधा pos=i
छिन्नम् छिद् pos=va,g=m,c=2,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
सहदेवाय सहदेव pos=n,g=m,c=4,n=s
सा तद् pos=n,g=f,c=1,n=s
मोघा मोघ pos=a,g=f,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s