Original

तानपास्य शरान्मुक्ताञ्शरसंघैः प्रतापवान् ।सहदेवो महाराज धनुश्चिच्छेद संयुगे ॥ ३३ ॥

Segmented

तान् अपास्य शरान् मुक्तान् शर-संघैः प्रतापवान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अपास्य अपास् pos=vi
शरान् शर pos=n,g=m,c=2,n=p
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
शर शर pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s