Original

चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् ।सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः ॥ ३२ ॥

Segmented

चिन्तयित्वा मुहूर्तम् स बाष्प-पूर्ण-ईक्षणः श्वसन् सहदेवम् समासाद्य त्रिभिः विव्याध सायकैः

Analysis

Word Lemma Parse
चिन्तयित्वा चिन्तय् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
बाष्प बाष्प pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p