Original

पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत ।साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् ॥ ३१ ॥

Segmented

पुत्रम् तु निहतम् दृष्ट्वा शकुनिः तत्र भारत स अश्रु-कण्ठः विनिःश्वस्य क्षत्तुः वाक्यम् अनुस्मरन्

Analysis

Word Lemma Parse
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तु तु pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
शकुनिः शकुनि pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
अश्रु अश्रु pos=n,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
विनिःश्वस्य विनिःश्वस् pos=vi
क्षत्तुः क्षत्तृ pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part