Original

स जगाम रथाद्भूमिं सहदेवेन पातितः ।रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि ॥ ३० ॥

Segmented

स जगाम रथाद् भूमिम् सहदेवेन पातितः रुधिर-आप्लुत-सर्व-अङ्गः नन्दयन् पाण्डवान् युधि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
रथाद् रथ pos=n,g=m,c=5,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
आप्लुत आप्लु pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
नन्दयन् नन्दय् pos=va,g=m,c=1,n=s,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s