Original

शकुनिस्तु महाराज भीमं विद्ध्वा त्रिभिः शरैः ।सायकानां नवत्या वै सहदेवमवाकिरत् ॥ ३ ॥

Segmented

शकुनिः तु महा-राज भीमम् विद्ध्वा त्रिभिः शरैः सायकानाम् नवत्या वै सहदेवम् अवाकिरत्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
सायकानाम् सायक pos=n,g=m,c=6,n=p
नवत्या नवति pos=n,g=f,c=3,n=s
वै वै pos=i
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan