Original

ततोऽस्यापततः शूरः सहदेवः प्रतापवान् ।उलूकस्य महाराज भल्लेनापाहरच्छिरः ॥ २९ ॥

Segmented

ततो अस्य आपत् शूरः सहदेवः प्रतापवान् उलूकस्य महा-राज भल्लेन अपाहरत् शिरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आपत् आपत् pos=va,g=m,c=6,n=s,f=part
शूरः शूर pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
उलूकस्य उलूक pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
शिरः शिरस् pos=n,g=n,c=2,n=s