Original

ते हन्यमाना भीमेन नाराचैस्तैलपायितैः ।सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः ।पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः ॥ २८ ॥

Segmented

ते हन्यमाना भीमेन नाराचैः तैल-पायितैः सहदेवम् रणे क्रुद्धाः छादयन् शर-वृष्टिभिः पर्वतम् वारि-धाराभिः स विद्युतः इव अम्बुदाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हन्यमाना हन् pos=va,g=m,c=1,n=p,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
तैल तैल pos=n,comp=y
पायितैः पायय् pos=va,g=m,c=3,n=p,f=part
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
छादयन् छादय् pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
वारि वारि pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
pos=i
विद्युतः विद्युत् pos=n,g=f,c=1,n=p
इव इव pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p