Original

तं भीमसेनः समरे विव्याध निशितैः शरैः ।शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः ॥ २७ ॥

Segmented

तम् भीमसेनः समरे विव्याध निशितैः शरैः शकुनिम् च चतुःषष्ट्या पार्श्व-स्थान् च त्रिभिः त्रिभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
pos=i
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
पार्श्व पार्श्व pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p