Original

उलूकोऽपि महाराज भीमं विव्याध सप्तभिः ।सहदेवं च सप्तत्या परीप्सन्पितरं रणे ॥ २६ ॥

Segmented

उलूको ऽपि महा-राज भीमम् विव्याध सप्तभिः सहदेवम् च सप्तत्या परीप्सन् पितरम् रणे

Analysis

Word Lemma Parse
उलूको उलूक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s