Original

अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः ।विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः ॥ २५ ॥

Segmented

अथ अन्यत् धनुः आदाय शकुनिः युद्ध-दुर्मदः विव्याध नकुलम् षष्ट्या भीमसेनम् च सप्तभिः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
शकुनिः शकुनि pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
नकुलम् नकुल pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p