Original

प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशां पते ।शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ।धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव ॥ २४ ॥

Segmented

प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशाम् पते शकुनिम् दशभिः विद्ध्वा हयान् च अस्य त्रिभिः शरैः

Analysis

Word Lemma Parse
प्रत्याश्वस्य प्रत्याश्वस् pos=vi
pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
हयान् हय pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p