Original

तांस्तदापततो दृष्ट्वा सौबलस्य पदानुगान् ।प्रत्युद्ययुर्महाराज पाण्डवा विजये वृताः ॥ २३ ॥

Segmented

तान् तदा आपततः दृष्ट्वा सौबलस्य पदानुगान् प्रत्युद्ययुः महा-राज पाण्डवा विजये वृताः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तदा तदा pos=i
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
सौबलस्य सौबल pos=n,g=m,c=6,n=s
पदानुगान् पदानुग pos=a,g=m,c=2,n=p
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
विजये विजय pos=n,g=m,c=7,n=s
वृताः वृ pos=va,g=m,c=1,n=p,f=part