Original

द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः ।क्षुब्धसागरसंकाशः क्षुभितः सर्वतोऽभवत् ॥ २२ ॥

Segmented

द्रु तत्र राज-इन्द्र कृतः शब्दो अति दारुणः क्षुभित-सागर-संकाशः क्षुभितः सर्वतो ऽभवत्

Analysis

Word Lemma Parse
द्रु द्रु pos=va,g=m,c=3,n=p,f=part
तत्र तत्र pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
शब्दो शब्द pos=n,g=m,c=1,n=s
अति अति pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
क्षुभित क्षुभ् pos=va,comp=y,f=part
सागर सागर pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
क्षुभितः क्षुभ् pos=va,g=m,c=1,n=s,f=part
सर्वतो सर्वतस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan