Original

एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः ।पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥ २१ ॥

Segmented

एवम् उक्ताः तु ते राज्ञा सौबलस्य पदानुगाः पाण्डवान् अभ्यवर्तन्त मृत्युम् कृत्वा निवर्तनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=n,g=n,c=2,n=s