Original

इह कीर्तिं समाधाय प्रेत्य लोकान्समश्नुते ।प्राणाञ्जहाति यो वीरो युधि पृष्ठमदर्शयन् ॥ २० ॥

Segmented

इह कीर्तिम् समाधाय प्रेत्य लोकान् समश्नुते प्राणाञ् जहाति यो वीरो युधि पृष्ठम् अदर्शयन्

Analysis

Word Lemma Parse
इह इह pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
समाधाय समाधा pos=vi
प्रेत्य प्रे pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
समश्नुते समश् pos=v,p=3,n=s,l=lat
प्राणाञ् प्राण pos=n,g=m,c=2,n=p
जहाति हा pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
अदर्शयन् अदर्शयत् pos=a,g=m,c=1,n=s