Original

ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान् ।शरौघान्प्रेषयामास पतंगानिव शीघ्रगान् ।उलूकश्च रणे भीमं विव्याध दशभिः शरैः ॥ २ ॥

Segmented

ततो अस्य आपत् तूर्णम् सहदेवः प्रतापवान् शर-ओघान् प्रेषयामास पतंगान् इव शीघ्र-गाम् उलूकः च रणे भीमम् विव्याध दशभिः शरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आपत् आपत् pos=va,g=m,c=6,n=s,f=part
तूर्णम् तूर्णम् pos=i
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
पतंगान् पतंग pos=n,g=m,c=2,n=p
इव इव pos=i
शीघ्र शीघ्र pos=a,comp=y
गाम् pos=a,g=m,c=2,n=p
उलूकः उलूक pos=n,g=m,c=1,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p