Original

प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् ।निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ १९ ॥

Segmented

प्रभग्नान् अथ तान् दृष्ट्वा राजा दुर्योधनो ऽब्रवीत् निवर्तध्वम् अधर्म-ज्ञाः युध्यध्वम् किम् सृतेन वः

Analysis

Word Lemma Parse
प्रभग्नान् प्रभञ्ज् pos=va,g=m,c=2,n=p,f=part
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
अधर्म अधर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=8,n=p
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
किम् pos=n,g=n,c=1,n=s
सृतेन सृत pos=n,g=n,c=3,n=s
वः त्वद् pos=n,g=,c=6,n=p