Original

तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः ।प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः ॥ १८ ॥

Segmented

तेन शब्देन वित्रस्ताः सर्वे स हय-वारणाः प्राद्रवन् सहसा भीताः शकुनेः च पदानुगाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
हय हय pos=n,comp=y
वारणाः वारण pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
सहसा सहसा pos=i
भीताः भी pos=va,g=m,c=1,n=p,f=part
शकुनेः शकुनि pos=n,g=m,c=6,n=s
pos=i
पदानुगाः पदानुग pos=a,g=m,c=1,n=p