Original

एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् ।प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ।स विह्वलो महाराज रथोपस्थ उपाविशत् ॥ १५ ॥

Segmented

एतस्मिन्न् अन्तरे शूरः सौबलेयः प्रतापवान् प्रासेन सहदेवस्य शिरसि प्राहरद् भृशम् स विह्वलो महा-राज रथोपस्थ उपाविशत्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सौबलेयः सौबलेय pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
प्रासेन प्रास pos=n,g=m,c=3,n=s
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
प्राहरद् प्रहृ pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
तद् pos=n,g=m,c=1,n=s
विह्वलो विह्वल pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan