Original

अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे ।प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् ॥ १४ ॥

Segmented

अल्प-अवशिष्टे सैन्ये तु कौरवेयान् महा-आहवे प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यम-सादनम्

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
अवशिष्टे अवशिष् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
तु तु pos=i
कौरवेयान् कौरवेय pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
निन्यिरे नी pos=v,p=3,n=p,l=lit
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s