Original

भुजैश्छिन्नैर्महाराज नागराजकरोपमैः ।साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वधैः ॥ १२ ॥

Segmented

भुजैः छिन्नैः महा-राज नाग-राज-कर-उपमैः स अङ्गदैः स तनुत्रैः च स असि-प्रास-परश्वधैः

Analysis

Word Lemma Parse
भुजैः भुज pos=n,g=m,c=3,n=p
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नाग नाग pos=n,comp=y
राज राजन् pos=n,comp=y
कर कर pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
pos=i
अङ्गदैः अङ्गद pos=n,g=m,c=3,n=p
pos=i
तनुत्रैः तनुत्र pos=n,g=m,c=3,n=p
pos=i
pos=i
असि असि pos=n,comp=y
प्रास प्रास pos=n,comp=y
परश्वधैः परश्वध pos=n,g=m,c=3,n=p