Original

योधास्तत्र महाराज समासाद्य परस्परम् ।व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् ॥ १० ॥

Segmented

योधाः तत्र महा-राज समासाद्य परस्परम् व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम्

Analysis

Word Lemma Parse
योधाः योध pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
व्यचरन्त विचर् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
विनिघ्नन्तः विनिहन् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s