Original

संजय उवाच ।तस्मिन्प्रवृत्ते संग्रामे नरवाजिगजक्षये ।शकुनिः सौबलो राजन्सहदेवं समभ्ययात् ॥ १ ॥

Segmented

संजय उवाच तस्मिन् प्रवृत्ते संग्रामे नर-वाजि-गज-क्षये शकुनिः सौबलो राजन् सहदेवम् समभ्ययात्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
गज गज pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलो सौबल pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun