Original

गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिंदम ।यावन्न विद्रवन्त्येते तावज्जहि सुयोधनम् ॥ ९ ॥

Segmented

गज-अनीकम् हतम् दृष्ट्वा त्वाम् च प्राप्तम् अरिंदम यावत् न विद्रवन्ति एते तावत् जहि सुयोधनम्

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
हतम् हन् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
यावत् यावत् pos=i
pos=i
विद्रवन्ति विद्रु pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
तावत् तावत् pos=i
जहि हा pos=v,p=2,n=s,l=lot
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s