Original

असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः ।छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः ॥ ७ ॥

Segmented

असौ दुर्योधनः पार्थ वाजि-मध्ये व्यवस्थितः छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुः मुहुः

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
वाजि वाजिन् pos=n,comp=y
मध्ये मध्ये pos=i
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
छत्रेण छत्त्र pos=n,g=n,c=3,n=s
ध्रियमाणेन धृ pos=va,g=n,c=3,n=s,f=part
प्रेक्षमाणो प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i