Original

असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः ।दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः ॥ ६ ॥

Segmented

असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः दुर्योधन-बलम् हत्वा सह सर्वैः प्रभद्रकैः

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
प्रभद्रकैः प्रभद्रक pos=n,g=m,c=3,n=p