Original

तत्र योधास्तदा पेतुः परस्परसमाहताः ।उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान् ॥ ५४ ॥

Segmented

तत्र योधाः तदा पेतुः परस्पर-समाहताः उभयोः सेनयो राजन् संशोचन्तः स्म बान्धवान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
योधाः योध pos=n,g=m,c=1,n=p
तदा तदा pos=i
पेतुः पत् pos=v,p=3,n=p,l=lit
परस्पर परस्पर pos=n,comp=y
समाहताः समाहन् pos=va,g=m,c=1,n=p,f=part
उभयोः उभय pos=a,g=f,c=6,n=d
सेनयो सेना pos=n,g=f,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
संशोचन्तः संशुच् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p