Original

व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह ।तावकानां च समरे पाण्डवेयैर्युयुत्सताम् ॥ ५३ ॥

Segmented

व्याकुलम् तद् अभूत् सर्वम् पाण्डवानाम् परैः सह तावकानाम् च समरे पाण्डवेयैः युयुत्सताम्

Analysis

Word Lemma Parse
व्याकुलम् व्याकुल pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
सर्वम् सर्व pos=n,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i
तावकानाम् तावक pos=a,g=m,c=6,n=p
pos=i
समरे समर pos=n,g=n,c=7,n=s
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
युयुत्सताम् युयुत्स् pos=va,g=m,c=6,n=p,f=part