Original

तथैव तावका राजन्पाण्डवेयान्महारथान् ।शरवर्षेण महता समन्तात्पर्यवारयन् ॥ ५२ ॥

Segmented

तथा एव तावका राजन् पाण्डवेयान् महा-रथान् शर-वर्षेण महता समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तावका तावक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan