Original

तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः ।भीमसेनं समासाद्य ततोऽयुध्यन्त भारत ।तांस्तु सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः ॥ ५१ ॥

Segmented

तेषु तु उत्सादय् सेना-अध्यक्षाः महा-बलाः भीमसेनम् समासाद्य ततो ऽयुध्यन्त भारत तान् तु सर्वाञ् शरैः घोरैः अवाकिरत पाण्डवः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
तु तु pos=i
उत्सादय् उत्सादय् pos=va,g=m,c=7,n=p,f=part
सेना सेना pos=n,comp=y
अध्यक्षाः अध्यक्ष pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
ततो ततस् pos=i
ऽयुध्यन्त युध् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
अवाकिरत अवकृ pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s