Original

ततस्तु निशितैर्बाणैस्तदनीकं वृकोदरः ।इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् ।ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ ॥ ५० ॥

Segmented

ततस् तु निशितैः बाणैः तत् अनीकम् वृकोदरः इन्द्र-अशनि-सम-स्पर्शैः समन्तात् पर्यवाकिरत् ततः क्षणेन तद् भीमो न्यहनद् भरत-ऋषभ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शैः स्पर्श pos=n,g=n,c=3,n=p
समन्तात् समन्तात् pos=i
पर्यवाकिरत् पर्यवकृ pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
क्षणेन क्षण pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
न्यहनद् निहन् pos=v,p=3,n=s,l=lun
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s